A 329-13 Ekādaśīmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 329/13
Title: Ekādaśīmāhātmya
Dimensions: 25.5 x 11 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1826
Acc No.: NAK 1/1280
Remarks:


Reel No. A 329-13 Inventory No. 80451

Title Ekādaśīmahātmya

Remarks assigned to the Skaṃdapurāṇa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.5 x 11.0 cm

Folios 44

Lines per Folio 10

Foliation figures in the upper left and lower right-hand margin and Title Rāma in the above the number in the right mrgins

Date of Copying SAM 1826

Place of Deposit NAK

Accession No. 1/1280/8

Manuscript Features

Twice filmed fol. 12,

MS dated saṃvat 1826 mītī agahana sudī 4 vāra sukara vārake

Excerpts

Beginning

śrīḥ

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet

sūta uvāca

kadācid arjjunaḥ śrīmān viṣṇubhaktiparāyaṇaḥ

bhaktijijñāsayāpṛchad (!) vāsudevaṃ mahāmatiṃ 2

arjuna uvāca

upavāsasya naktasya ekabhaktasya me prabho

kiṃ puṇyaṃ kiṃphalaṃ caiva vrūhi sarvaṃ janārdana 3

śrīkṛṣṇa uvāca

hemaṃte caiva saṃprāpte māsi mārge ca śobhane

kṛṣṇapakṣe ca yā pārtha dvādaśī tām upoṣayet 4 (fol. 1v1–4)

End

aśvamedhasahasrasya vājapeyaśatasya ca ||

puṇyaṃ koṭiguṇaṃ proktaṃ yekādaśyāṃ ka(!) jāgare || 73 ||

ekādaśīvṛtam idaṃ kathitaṃ mayā te

kāmapradaṃ sakalmaṣanāśanaṃ (!) ca ||

viṣṇo (!) priya (!) suvidhiyukta khalusetihāsaṃ (!)

kṛtvaiva yan naravaro bha (!) labhate sa muktiṃ || (!) (fol. 44r7–9)

Colophon

iti śrīskaṃdapurāṇe ekādaśīmahātmyaṃ samāpta (!) śubham astu || saṃvat 1826 mītī agahana sudī 4 vāra sukara vārake || || ||

śrīgaṇeśāya namaḥ ||

|| ❁ || || ❁ || || ❁ || || ❁ || || || (fol. 44r9–10)

Microfilm Details

Reel No. A 329/13

Date of Filming 25-04-1972

Exposures 46

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 30-03-2004

Bibliography